Śrīkoṣa
Chapter 22

Verse 22.67

सुदर्शनं च करके स्थापयेदुत्तरस्थले।
प्रत्येकं वेष्टयेद्वस्त्रैर्मूलमन्त्रं समुच्चरन्।। 22.67 ।।