Śrīkoṣa
Chapter 3

Verse 3.46

तदा च दार्दुरो भाव उत्प्लुत्योत्प्लुत्य गच्छति।
पद्मासनस्थितो योगी तदा गच्छति भूतलम्।। 3.46 ।।