Śrīkoṣa
Chapter 22

Verse 22.93

अष्टोत्तरैश्च जुहुयात् मूलमन्त्रेण देशिकः।
पुनः सोमस्य मन्त्रेण जुहुयाच्छतमाहुतीः।। 22.93 ।।