Śrīkoṣa
Chapter 22

Verse 22.95

अष्टौवा जुहुयादाज्यैः संपाताज्यमथाहरेत्।
हुत्वा पूर्णाहुतिं भद्रे संपाताज्येन वै ततः।। 22.95 ।।