Śrīkoṣa
Chapter 22

Verse 22.97

विसृजेदवशिष्टं च बीजपात्रे नियोजयेत्।
उद्वास्य सोममग्निस्थं वह्निं च विसृजेत्ततः।। 22.97 ।।