Śrīkoṣa
Chapter 22

Verse 22.105

कृष्णेषु मानसी पीडा रोगस्तिर्यग्गतेषु चेत्।
अप्ररूढेषु मरणं भवेत्तत्र न संशयः।। 22.105 ।।