Śrīkoṣa
Chapter 3

Verse 3.49

सुखं वा यदि वा दुःखं प्राप्तं न व्यथयेत्तदा।
अल्पमूत्रपुरीषश्च स्वल्पनिद्रा च जायते।। 3.49 ।।