Śrīkoṣa
Chapter 22

Verse 22.109

पालिका एव सर्वार्थे षोडश द्वादशाष्ट वा।
चत्वारो वापि कल्प्याः स्युस्तदा प्रत्येकतोरमे।। 22.109 ।।