Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 22
Verse 22.109
Previous
Next
Original
पालिका एव सर्वार्थे षोडश द्वादशाष्ट वा।
चत्वारो वापि कल्प्याः स्युस्तदा प्रत्येकतोरमे।। 22.109 ।।
Previous Verse
Next Verse