Śrīkoṣa
Chapter 22

Verse 22.110

न कल्पयेत् प्रपां तासां यागमण्डप एव ताः।
ऐशान्यां वेदिकायां च स्नापयित्वा तु पूजयेत्।। 22.110 ।।