Śrīkoṣa
Chapter 22

Verse 22.112

ओषधीनां हि वै सोम अधिपस्तस्य तु प्रिया।
रात्रिस्तस्यां पूज्यमाने सोमे सर्वा हि पूजिताः।। 22.112 ।।