Śrīkoṣa
Chapter 23

Verse 23.2

शोधयेत् सलिलैः शुद्धै रन्ध्रादिपरिवर्जितान्।
सूत्रेण वेष्टयेद्यत्नादङ्गुलाङ्गुलमन्तरम्।। 23.2 ।।