Śrīkoṣa
Chapter 23

Verse 23.4

पश्चिमे यागसदनाद् व्रीहिभिश्छादयैद्भुवम्।
पूर्वाग्रानुत्तराग्रांश्च कुशांस्तत्र परिस्तरेत्।। 23.4 ।।