Śrīkoṣa
Chapter 23

Verse 23.7

कुम्भवेद्यां पुरा देवि प्रत्येकं व्रीहिभिर्गुरुः।
पीठमष्टाङ्गुलं कुर्यात् तदर्धं तण्डुलेन च।। 23.7 ।।