Śrīkoṣa
Chapter 23

Verse 23.8

तिलेन च तदर्धेन पद्मं वा चक्रमेव वा।
लिखित्वा तेषु वै कुम्भान् करकं चापि विन्यसेत्।। 23.8 ।।