Śrīkoṣa
Chapter 23

Verse 23.11

चक्राब्जाय च वेद्यां तु व्रीह्याद्यैः पीठकल्पने।
तिलं विना तु कर्तव्यं तस्मिन्नब्जं लिखेद्‌गुरुः।। 23.11 ।।