Śrīkoṣa
Chapter 23

Verse 23.12

पञ्चवर्णैस्तण्डुलैश्च तद्दलानि च कल्पयेत्।
कर्णिकां पीतवर्णेन रक्तश्वेतैश्च केसरान्।। 23.12 ।।