Śrīkoṣa
Chapter 23

Verse 23.13

ततः प्रभाते स्नानादि नित्यकर्म समाप्य च।
ऋत्विग्भिरालयं गत्वा पालिकाबालबिम्बयोः।। 23.13 ।।