Śrīkoṣa
Chapter 3

Verse 3.51

ततोऽधिकतराभ्यासाद् बलमुत्पद्यते बहु।
येन भूचरसिद्धः स्याद् भूचराणां जले क्षमः।। 3.51 ।।