Śrīkoṣa
Chapter 23

Verse 23.16

पञ्चगव्यानि मन्त्रैस्तु मेलयेदभिषेचने।
पञ्चगव्यैस्ततः पञ्च कलशान् पूरयेत् गुरुः।। 23.16 ।।