Śrīkoṣa
Chapter 23

Verse 23.17

एकैकस्मिन् घटे कूर्चं नालिकेरफलं तथा।
आम्रपल्लवगुच्छैश्च कलशानपिधापयेत्।। 23.17 ।।