Śrīkoṣa
Chapter 23

Verse 23.19

पीठस्य तस्य पुरतः स्थापितां धान्यविष्टरे।
शोधयेत् कलशान् पूजाद्रव्याण्यपि शोषयेत्।। 23.19 ।।