Śrīkoṣa
Chapter 23

Verse 23.23

कर्मादिसर्वबिम्बानि वह्निस्थेन ततो रमे।
नैर्ऋतेन विमानं च भक्तबिम्बानि मारुतात्।। 23.23 ।।