Śrīkoṣa
Chapter 23

Verse 23.24

कुम्भेनैशेन सर्वत्र प्रोक्षयेदालयं ततः।
सुधामयादिबिम्बानां प्रोक्षणं पञ्चगव्यतः।। 23.24 ।।