Śrīkoṣa
Chapter 23

Verse 23.26

पुनर्देवस्य पुरतो धान्यपीठं प्रकल्प्य च।
गोघृतैः पूरितं कुम्भं निक्षिपेत् तत्र देशिकः।। 23.26 ।।