Śrīkoṣa
Chapter 23

Verse 23.28

गन्धचूर्णैः शोधयित्वा ह्युष्णोदैरभिषेचयेत्।
मूलादीनां च बिम्बानां सर्वेषां दर्भसंमितम्।। 23.28 ।।