Śrīkoṣa
Chapter 23

Verse 23.35

आक्रम्य रविमुख्यास्ते शिरःप्रभृति सुस्थिताः।
ततः क्रन्दितुमारब्धः पङ्कजासनमब्जजे।। 23.35 ।।