Śrīkoṣa
Chapter 23

Verse 23.40

प्रपाया दक्षिणे पार्श्वे तिलभारैः प्रसारिते।
अधोमुखं प्राक्‌शिरसं कोणेषु चतुर्षु क्रमात्।। 23.40 ।।