Śrīkoṣa
Chapter 23

Verse 23.42

मस्तके सूर्यमावाह्य बाहुमूले च मन्मथम्।
सुब्रह्मण्यं कूर्परेऽस्य वामहस्ते विनायकम्।। 23.42 ।।