Śrīkoṣa
Chapter 23

Verse 23.44

उमापतिं नाभिदेशे ब्रह्माणं हृदये हरिम्।
परितोऽष्टसु लोकेशानुत्तरे क्षेत्ररक्षकम्।। 23.44 ।।