Śrīkoṣa
Chapter 23

Verse 23.46

पूजयेद्वास्तुनाथस्य पश्चिमे लौकिकेऽनले।
पञ्चोपनिषदा मन्त्री सहस्रं जुहुयाद्‌घृतैः।। 23.46 ।।