Śrīkoṣa
Chapter 23

Verse 23.49

चरुं च जुहुयाद्भद्रे षड्‌दशाहुतिभिर्गुरुः।
सकृतंसकृच्चरुणा वास्तुनाथशरीरगान्।। 23.49 ।।