Śrīkoṣa
Chapter 23

Verse 23.53

ज्वलयित्वा तु तं वास्तुं परिचारैस्तु वीथिषु।
आकर्षयेदष्टदिक्षु प्रतिष्ठार्थं हरेः प्रिये।। 23.53 ।।