Śrīkoṣa
Chapter 23

Verse 23.54

आहूतानां दिक्पतीनां बलिं दद्यात्तु पद्मजे।
अथालयं समागत्य पाणिपादं च शोधयेत्।। 23.54 ।।