Śrīkoṣa
Chapter 23

Verse 23.55

आचम्य च यथाशास्त्रं मूलादीनां च वै गुरुः।
बन्धयेत् कौतुकं तेषां बिम्बानामानुपूर्वशः।। 23.55 ।।