Śrīkoṣa
Chapter 23

Verse 23.62

महामण्डपमासाद्य कर्मार्चाद्याः सुपूज्य च।
रक्षाबन्धं च विधिवत् कृत्वा स्वस्य करे तथा।। 23.62 ।।