Śrīkoṣa
Chapter 3

Verse 3.56

दिवा वा यदि वा कुर्यात् सायं वा याममात्रकम्।
एकवारं प्रतिदिनं कुर्यात् केवलमुम्भकम्।। 3.56 ।।