Śrīkoṣa
Chapter 23

Verse 23.66

स्वर्णादिनिर्मितां वापि दारुजां मृण्मयीं तु वा।
जलद्रोणीं कटाहं वा स्थापयेद् धान्यविष्टरे।। 23.66 ।।