Śrīkoṣa
Chapter 23

Verse 23.68

करकं च निधायादौ शिरोभागे गुरूत्तमः।
द्रोण्यादीन् पुष्पसलिलैः पूरयेत् कमलासने।। 23.68 ।।