Śrīkoṣa
Chapter 23

Verse 23.73

पूजयेच्च निवेद्यान्तं श्रियादीनामयं क्रमः।
चक्रमुद्रां प्रदर्श्याथ जलद्रोणीः पिधापयेत्।। 23.73 ।।