Śrīkoṣa
Chapter 23

Verse 23.75

परे ब्रह्मणि तं चापि योजयेत् कमलेक्षणे।
ततस्तु मूलबिम्बानि शोषणप्लावनादिभिः।। 23.75 ।।