Śrīkoṣa
Chapter 23

Verse 23.76

शोधयित्वाथ बिम्बानि वस्त्रैराच्छादयेद् गुरुः।
एवं विमानमूर्तीनां विमानस्य च कारयेत्।। 23.76 ।।