Śrīkoṣa
Chapter 23

Verse 23.78

कृतेषु सप्तदर्भैस्तु कूर्चेष्वावाह्य वै रमे।
छायाधिवासं देवस्य सविमानस्य वै गुरुः।। 23.78 ।।