Śrīkoṣa
Chapter 23

Verse 23.85

मध्ये मध्ये तु कुम्भानां शङ्खादीनष्टमङ्गलान्।
पद्मरागं प्रवालं च वज्रं वैडूर्यमेव च।। 23.85 ।।