Śrīkoṣa
Chapter 23

Verse 23.87

वासुदेवं शङ्खचक्रं गदां पद्मं ध्वजं तथा।
श्रीवत्सं वैनतेयं च कूर्मराजं तथैव च।। 23.87 ।।