Śrīkoṣa
Chapter 23

Verse 23.89

कालचक्रं चाग्निमणिं करके तु विनिक्षिपेत्।
इत्थमेव विमानस्य कलशान् स्थापयेद्रमे।। 23.89 ।।