Śrīkoṣa
Chapter 23

Verse 23.98

वैनतेयौ मध्यमे तु पूजयेच्च सुदर्शनम्।
ध्वजयो रक्ततयोर्देवि कुमुदं कुमुदाक्षकम्।। 23.98 ।।