Śrīkoṣa
Chapter 23

Verse 23.101

आनन्दनन्दनौ देवौ यजुर्वेदं तु मध्यमे।
सुगन्धवरुणौ पूज्यौ प्रतीचीद्वारशाखयोः।। 23.101 ।।