Śrīkoṣa
Chapter 23

Verse 23.102

ध्वजयोर्नीलयोर्ध्यायेत् शङ्कुकर्णं तथापरम्।
सर्वनेत्रं कुम्भयोस्तु वीरसेनसुषेणकौ।। 23.102 ।।