Śrīkoṣa
Chapter 23

Verse 23.103

मध्यदेशे सामवेदमुदीचीद्वारशाखयोः।
सुगोत्रधनदौ चैव ध्वजयोः शुक्लयो रमे।। 23.103 ।।