Śrīkoṣa
Chapter 23

Verse 23.104

सुमुखं सुप्रतिष्ठं च कुम्भयोः संभवं तथा।
प्रभवं मध्यमे स्थाने अथर्वाणं च पूजयेत्।। 23.104 ।।